Declension table of ?kāmabhāj

Deva

NeuterSingularDualPlural
Nominativekāmabhāk kāmabhājī kāmabhāñji
Vocativekāmabhāk kāmabhājī kāmabhāñji
Accusativekāmabhāk kāmabhājī kāmabhāñji
Instrumentalkāmabhājā kāmabhāgbhyām kāmabhāgbhiḥ
Dativekāmabhāje kāmabhāgbhyām kāmabhāgbhyaḥ
Ablativekāmabhājaḥ kāmabhāgbhyām kāmabhāgbhyaḥ
Genitivekāmabhājaḥ kāmabhājoḥ kāmabhājām
Locativekāmabhāji kāmabhājoḥ kāmabhākṣu

Compound kāmabhāk -

Adverb -kāmabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria