Declension table of ?kāmabaddhā

Deva

FeminineSingularDualPlural
Nominativekāmabaddhā kāmabaddhe kāmabaddhāḥ
Vocativekāmabaddhe kāmabaddhe kāmabaddhāḥ
Accusativekāmabaddhām kāmabaddhe kāmabaddhāḥ
Instrumentalkāmabaddhayā kāmabaddhābhyām kāmabaddhābhiḥ
Dativekāmabaddhāyai kāmabaddhābhyām kāmabaddhābhyaḥ
Ablativekāmabaddhāyāḥ kāmabaddhābhyām kāmabaddhābhyaḥ
Genitivekāmabaddhāyāḥ kāmabaddhayoḥ kāmabaddhānām
Locativekāmabaddhāyām kāmabaddhayoḥ kāmabaddhāsu

Adverb -kāmabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria