Declension table of ?kāmabaddha

Deva

NeuterSingularDualPlural
Nominativekāmabaddham kāmabaddhe kāmabaddhāni
Vocativekāmabaddha kāmabaddhe kāmabaddhāni
Accusativekāmabaddham kāmabaddhe kāmabaddhāni
Instrumentalkāmabaddhena kāmabaddhābhyām kāmabaddhaiḥ
Dativekāmabaddhāya kāmabaddhābhyām kāmabaddhebhyaḥ
Ablativekāmabaddhāt kāmabaddhābhyām kāmabaddhebhyaḥ
Genitivekāmabaddhasya kāmabaddhayoḥ kāmabaddhānām
Locativekāmabaddhe kāmabaddhayoḥ kāmabaddheṣu

Compound kāmabaddha -

Adverb -kāmabaddham -kāmabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria