Declension table of ?kāmabaddha

Deva

MasculineSingularDualPlural
Nominativekāmabaddhaḥ kāmabaddhau kāmabaddhāḥ
Vocativekāmabaddha kāmabaddhau kāmabaddhāḥ
Accusativekāmabaddham kāmabaddhau kāmabaddhān
Instrumentalkāmabaddhena kāmabaddhābhyām kāmabaddhaiḥ kāmabaddhebhiḥ
Dativekāmabaddhāya kāmabaddhābhyām kāmabaddhebhyaḥ
Ablativekāmabaddhāt kāmabaddhābhyām kāmabaddhebhyaḥ
Genitivekāmabaddhasya kāmabaddhayoḥ kāmabaddhānām
Locativekāmabaddhe kāmabaddhayoḥ kāmabaddheṣu

Compound kāmabaddha -

Adverb -kāmabaddham -kāmabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria