Declension table of ?kāmabāṇa

Deva

MasculineSingularDualPlural
Nominativekāmabāṇaḥ kāmabāṇau kāmabāṇāḥ
Vocativekāmabāṇa kāmabāṇau kāmabāṇāḥ
Accusativekāmabāṇam kāmabāṇau kāmabāṇān
Instrumentalkāmabāṇena kāmabāṇābhyām kāmabāṇaiḥ kāmabāṇebhiḥ
Dativekāmabāṇāya kāmabāṇābhyām kāmabāṇebhyaḥ
Ablativekāmabāṇāt kāmabāṇābhyām kāmabāṇebhyaḥ
Genitivekāmabāṇasya kāmabāṇayoḥ kāmabāṇānām
Locativekāmabāṇe kāmabāṇayoḥ kāmabāṇeṣu

Compound kāmabāṇa -

Adverb -kāmabāṇam -kāmabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria