Declension table of ?kāmāśrama

Deva

MasculineSingularDualPlural
Nominativekāmāśramaḥ kāmāśramau kāmāśramāḥ
Vocativekāmāśrama kāmāśramau kāmāśramāḥ
Accusativekāmāśramam kāmāśramau kāmāśramān
Instrumentalkāmāśrameṇa kāmāśramābhyām kāmāśramaiḥ kāmāśramebhiḥ
Dativekāmāśramāya kāmāśramābhyām kāmāśramebhyaḥ
Ablativekāmāśramāt kāmāśramābhyām kāmāśramebhyaḥ
Genitivekāmāśramasya kāmāśramayoḥ kāmāśramāṇām
Locativekāmāśrame kāmāśramayoḥ kāmāśrameṣu

Compound kāmāśrama -

Adverb -kāmāśramam -kāmāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria