Declension table of ?kāmāśaya

Deva

MasculineSingularDualPlural
Nominativekāmāśayaḥ kāmāśayau kāmāśayāḥ
Vocativekāmāśaya kāmāśayau kāmāśayāḥ
Accusativekāmāśayam kāmāśayau kāmāśayān
Instrumentalkāmāśayena kāmāśayābhyām kāmāśayaiḥ kāmāśayebhiḥ
Dativekāmāśayāya kāmāśayābhyām kāmāśayebhyaḥ
Ablativekāmāśayāt kāmāśayābhyām kāmāśayebhyaḥ
Genitivekāmāśayasya kāmāśayayoḥ kāmāśayānām
Locativekāmāśaye kāmāśayayoḥ kāmāśayeṣu

Compound kāmāśaya -

Adverb -kāmāśayam -kāmāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria