Declension table of ?kāmāśana

Deva

NeuterSingularDualPlural
Nominativekāmāśanam kāmāśane kāmāśanāni
Vocativekāmāśana kāmāśane kāmāśanāni
Accusativekāmāśanam kāmāśane kāmāśanāni
Instrumentalkāmāśanena kāmāśanābhyām kāmāśanaiḥ
Dativekāmāśanāya kāmāśanābhyām kāmāśanebhyaḥ
Ablativekāmāśanāt kāmāśanābhyām kāmāśanebhyaḥ
Genitivekāmāśanasya kāmāśanayoḥ kāmāśanānām
Locativekāmāśane kāmāśanayoḥ kāmāśaneṣu

Compound kāmāśana -

Adverb -kāmāśanam -kāmāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria