Declension table of ?kāmāvatāra

Deva

MasculineSingularDualPlural
Nominativekāmāvatāraḥ kāmāvatārau kāmāvatārāḥ
Vocativekāmāvatāra kāmāvatārau kāmāvatārāḥ
Accusativekāmāvatāram kāmāvatārau kāmāvatārān
Instrumentalkāmāvatāreṇa kāmāvatārābhyām kāmāvatāraiḥ kāmāvatārebhiḥ
Dativekāmāvatārāya kāmāvatārābhyām kāmāvatārebhyaḥ
Ablativekāmāvatārāt kāmāvatārābhyām kāmāvatārebhyaḥ
Genitivekāmāvatārasya kāmāvatārayoḥ kāmāvatārāṇām
Locativekāmāvatāre kāmāvatārayoḥ kāmāvatāreṣu

Compound kāmāvatāra -

Adverb -kāmāvatāram -kāmāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria