Declension table of ?kāmāvasāyitṛ

Deva

MasculineSingularDualPlural
Nominativekāmāvasāyitā kāmāvasāyitārau kāmāvasāyitāraḥ
Vocativekāmāvasāyitaḥ kāmāvasāyitārau kāmāvasāyitāraḥ
Accusativekāmāvasāyitāram kāmāvasāyitārau kāmāvasāyitṝn
Instrumentalkāmāvasāyitrā kāmāvasāyitṛbhyām kāmāvasāyitṛbhiḥ
Dativekāmāvasāyitre kāmāvasāyitṛbhyām kāmāvasāyitṛbhyaḥ
Ablativekāmāvasāyituḥ kāmāvasāyitṛbhyām kāmāvasāyitṛbhyaḥ
Genitivekāmāvasāyituḥ kāmāvasāyitroḥ kāmāvasāyitṝṇām
Locativekāmāvasāyitari kāmāvasāyitroḥ kāmāvasāyitṛṣu

Compound kāmāvasāyitṛ -

Adverb -kāmāvasāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria