Declension table of ?kāmāvasāyinī

Deva

FeminineSingularDualPlural
Nominativekāmāvasāyinī kāmāvasāyinyau kāmāvasāyinyaḥ
Vocativekāmāvasāyini kāmāvasāyinyau kāmāvasāyinyaḥ
Accusativekāmāvasāyinīm kāmāvasāyinyau kāmāvasāyinīḥ
Instrumentalkāmāvasāyinyā kāmāvasāyinībhyām kāmāvasāyinībhiḥ
Dativekāmāvasāyinyai kāmāvasāyinībhyām kāmāvasāyinībhyaḥ
Ablativekāmāvasāyinyāḥ kāmāvasāyinībhyām kāmāvasāyinībhyaḥ
Genitivekāmāvasāyinyāḥ kāmāvasāyinyoḥ kāmāvasāyinīnām
Locativekāmāvasāyinyām kāmāvasāyinyoḥ kāmāvasāyinīṣu

Compound kāmāvasāyini - kāmāvasāyinī -

Adverb -kāmāvasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria