Declension table of ?kāmāvacara

Deva

MasculineSingularDualPlural
Nominativekāmāvacaraḥ kāmāvacarau kāmāvacarāḥ
Vocativekāmāvacara kāmāvacarau kāmāvacarāḥ
Accusativekāmāvacaram kāmāvacarau kāmāvacarān
Instrumentalkāmāvacareṇa kāmāvacarābhyām kāmāvacaraiḥ kāmāvacarebhiḥ
Dativekāmāvacarāya kāmāvacarābhyām kāmāvacarebhyaḥ
Ablativekāmāvacarāt kāmāvacarābhyām kāmāvacarebhyaḥ
Genitivekāmāvacarasya kāmāvacarayoḥ kāmāvacarāṇām
Locativekāmāvacare kāmāvacarayoḥ kāmāvacareṣu

Compound kāmāvacara -

Adverb -kāmāvacaram -kāmāvacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria