Declension table of ?kāmātura

Deva

NeuterSingularDualPlural
Nominativekāmāturam kāmāture kāmāturāṇi
Vocativekāmātura kāmāture kāmāturāṇi
Accusativekāmāturam kāmāture kāmāturāṇi
Instrumentalkāmātureṇa kāmāturābhyām kāmāturaiḥ
Dativekāmāturāya kāmāturābhyām kāmāturebhyaḥ
Ablativekāmāturāt kāmāturābhyām kāmāturebhyaḥ
Genitivekāmāturasya kāmāturayoḥ kāmāturāṇām
Locativekāmāture kāmāturayoḥ kāmātureṣu

Compound kāmātura -

Adverb -kāmāturam -kāmāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria