Declension table of ?kāmātura

Deva

MasculineSingularDualPlural
Nominativekāmāturaḥ kāmāturau kāmāturāḥ
Vocativekāmātura kāmāturau kāmāturāḥ
Accusativekāmāturam kāmāturau kāmāturān
Instrumentalkāmātureṇa kāmāturābhyām kāmāturaiḥ kāmāturebhiḥ
Dativekāmāturāya kāmāturābhyām kāmāturebhyaḥ
Ablativekāmāturāt kāmāturābhyām kāmāturebhyaḥ
Genitivekāmāturasya kāmāturayoḥ kāmāturāṇām
Locativekāmāture kāmāturayoḥ kāmātureṣu

Compound kāmātura -

Adverb -kāmāturam -kāmāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria