Declension table of ?kāmātmatā

Deva

FeminineSingularDualPlural
Nominativekāmātmatā kāmātmate kāmātmatāḥ
Vocativekāmātmate kāmātmate kāmātmatāḥ
Accusativekāmātmatām kāmātmate kāmātmatāḥ
Instrumentalkāmātmatayā kāmātmatābhyām kāmātmatābhiḥ
Dativekāmātmatāyai kāmātmatābhyām kāmātmatābhyaḥ
Ablativekāmātmatāyāḥ kāmātmatābhyām kāmātmatābhyaḥ
Genitivekāmātmatāyāḥ kāmātmatayoḥ kāmātmatānām
Locativekāmātmatāyām kāmātmatayoḥ kāmātmatāsu

Adverb -kāmātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria