Declension table of ?kāmāsaktā

Deva

FeminineSingularDualPlural
Nominativekāmāsaktā kāmāsakte kāmāsaktāḥ
Vocativekāmāsakte kāmāsakte kāmāsaktāḥ
Accusativekāmāsaktām kāmāsakte kāmāsaktāḥ
Instrumentalkāmāsaktayā kāmāsaktābhyām kāmāsaktābhiḥ
Dativekāmāsaktāyai kāmāsaktābhyām kāmāsaktābhyaḥ
Ablativekāmāsaktāyāḥ kāmāsaktābhyām kāmāsaktābhyaḥ
Genitivekāmāsaktāyāḥ kāmāsaktayoḥ kāmāsaktānām
Locativekāmāsaktāyām kāmāsaktayoḥ kāmāsaktāsu

Adverb -kāmāsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria