Declension table of ?kāmārthinī

Deva

FeminineSingularDualPlural
Nominativekāmārthinī kāmārthinyau kāmārthinyaḥ
Vocativekāmārthini kāmārthinyau kāmārthinyaḥ
Accusativekāmārthinīm kāmārthinyau kāmārthinīḥ
Instrumentalkāmārthinyā kāmārthinībhyām kāmārthinībhiḥ
Dativekāmārthinyai kāmārthinībhyām kāmārthinībhyaḥ
Ablativekāmārthinyāḥ kāmārthinībhyām kāmārthinībhyaḥ
Genitivekāmārthinyāḥ kāmārthinyoḥ kāmārthinīnām
Locativekāmārthinyām kāmārthinyoḥ kāmārthinīṣu

Compound kāmārthini - kāmārthinī -

Adverb -kāmārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria