Declension table of ?kāmārtha

Deva

MasculineSingularDualPlural
Nominativekāmārthaḥ kāmārthau kāmārthāḥ
Vocativekāmārtha kāmārthau kāmārthāḥ
Accusativekāmārtham kāmārthau kāmārthān
Instrumentalkāmārthena kāmārthābhyām kāmārthaiḥ kāmārthebhiḥ
Dativekāmārthāya kāmārthābhyām kāmārthebhyaḥ
Ablativekāmārthāt kāmārthābhyām kāmārthebhyaḥ
Genitivekāmārthasya kāmārthayoḥ kāmārthānām
Locativekāmārthe kāmārthayoḥ kāmārtheṣu

Compound kāmārtha -

Adverb -kāmārtham -kāmārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria