Declension table of ?kāmānninī

Deva

FeminineSingularDualPlural
Nominativekāmānninī kāmānninyau kāmānninyaḥ
Vocativekāmānnini kāmānninyau kāmānninyaḥ
Accusativekāmānninīm kāmānninyau kāmānninīḥ
Instrumentalkāmānninyā kāmānninībhyām kāmānninībhiḥ
Dativekāmānninyai kāmānninībhyām kāmānninībhyaḥ
Ablativekāmānninyāḥ kāmānninībhyām kāmānninībhyaḥ
Genitivekāmānninyāḥ kāmānninyoḥ kāmānninīnām
Locativekāmānninyām kāmānninyoḥ kāmānninīṣu

Compound kāmānnini - kāmānninī -

Adverb -kāmānnini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria