Declension table of ?kāmāndhasañjña

Deva

NeuterSingularDualPlural
Nominativekāmāndhasañjñam kāmāndhasañjñe kāmāndhasañjñāni
Vocativekāmāndhasañjña kāmāndhasañjñe kāmāndhasañjñāni
Accusativekāmāndhasañjñam kāmāndhasañjñe kāmāndhasañjñāni
Instrumentalkāmāndhasañjñena kāmāndhasañjñābhyām kāmāndhasañjñaiḥ
Dativekāmāndhasañjñāya kāmāndhasañjñābhyām kāmāndhasañjñebhyaḥ
Ablativekāmāndhasañjñāt kāmāndhasañjñābhyām kāmāndhasañjñebhyaḥ
Genitivekāmāndhasañjñasya kāmāndhasañjñayoḥ kāmāndhasañjñānām
Locativekāmāndhasañjñe kāmāndhasañjñayoḥ kāmāndhasañjñeṣu

Compound kāmāndhasañjña -

Adverb -kāmāndhasañjñam -kāmāndhasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria