Declension table of ?kāmāndhasañjña

Deva

MasculineSingularDualPlural
Nominativekāmāndhasañjñaḥ kāmāndhasañjñau kāmāndhasañjñāḥ
Vocativekāmāndhasañjña kāmāndhasañjñau kāmāndhasañjñāḥ
Accusativekāmāndhasañjñam kāmāndhasañjñau kāmāndhasañjñān
Instrumentalkāmāndhasañjñena kāmāndhasañjñābhyām kāmāndhasañjñaiḥ kāmāndhasañjñebhiḥ
Dativekāmāndhasañjñāya kāmāndhasañjñābhyām kāmāndhasañjñebhyaḥ
Ablativekāmāndhasañjñāt kāmāndhasañjñābhyām kāmāndhasañjñebhyaḥ
Genitivekāmāndhasañjñasya kāmāndhasañjñayoḥ kāmāndhasañjñānām
Locativekāmāndhasañjñe kāmāndhasañjñayoḥ kāmāndhasañjñeṣu

Compound kāmāndhasañjña -

Adverb -kāmāndhasañjñam -kāmāndhasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria