Declension table of ?kāmāndhā

Deva

FeminineSingularDualPlural
Nominativekāmāndhā kāmāndhe kāmāndhāḥ
Vocativekāmāndhe kāmāndhe kāmāndhāḥ
Accusativekāmāndhām kāmāndhe kāmāndhāḥ
Instrumentalkāmāndhayā kāmāndhābhyām kāmāndhābhiḥ
Dativekāmāndhāyai kāmāndhābhyām kāmāndhābhyaḥ
Ablativekāmāndhāyāḥ kāmāndhābhyām kāmāndhābhyaḥ
Genitivekāmāndhāyāḥ kāmāndhayoḥ kāmāndhānām
Locativekāmāndhāyām kāmāndhayoḥ kāmāndhāsu

Adverb -kāmāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria