Declension table of ?kāmāndha

Deva

MasculineSingularDualPlural
Nominativekāmāndhaḥ kāmāndhau kāmāndhāḥ
Vocativekāmāndha kāmāndhau kāmāndhāḥ
Accusativekāmāndham kāmāndhau kāmāndhān
Instrumentalkāmāndhena kāmāndhābhyām kāmāndhaiḥ kāmāndhebhiḥ
Dativekāmāndhāya kāmāndhābhyām kāmāndhebhyaḥ
Ablativekāmāndhāt kāmāndhābhyām kāmāndhebhyaḥ
Genitivekāmāndhasya kāmāndhayoḥ kāmāndhānām
Locativekāmāndhe kāmāndhayoḥ kāmāndheṣu

Compound kāmāndha -

Adverb -kāmāndham -kāmāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria