Declension table of ?kāmānala

Deva

MasculineSingularDualPlural
Nominativekāmānalaḥ kāmānalau kāmānalāḥ
Vocativekāmānala kāmānalau kāmānalāḥ
Accusativekāmānalam kāmānalau kāmānalān
Instrumentalkāmānalena kāmānalābhyām kāmānalaiḥ kāmānalebhiḥ
Dativekāmānalāya kāmānalābhyām kāmānalebhyaḥ
Ablativekāmānalāt kāmānalābhyām kāmānalebhyaḥ
Genitivekāmānalasya kāmānalayoḥ kāmānalānām
Locativekāmānale kāmānalayoḥ kāmānaleṣu

Compound kāmānala -

Adverb -kāmānalam -kāmānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria