Declension table of ?kāmākṣātantra

Deva

NeuterSingularDualPlural
Nominativekāmākṣātantram kāmākṣātantre kāmākṣātantrāṇi
Vocativekāmākṣātantra kāmākṣātantre kāmākṣātantrāṇi
Accusativekāmākṣātantram kāmākṣātantre kāmākṣātantrāṇi
Instrumentalkāmākṣātantreṇa kāmākṣātantrābhyām kāmākṣātantraiḥ
Dativekāmākṣātantrāya kāmākṣātantrābhyām kāmākṣātantrebhyaḥ
Ablativekāmākṣātantrāt kāmākṣātantrābhyām kāmākṣātantrebhyaḥ
Genitivekāmākṣātantrasya kāmākṣātantrayoḥ kāmākṣātantrāṇām
Locativekāmākṣātantre kāmākṣātantrayoḥ kāmākṣātantreṣu

Compound kāmākṣātantra -

Adverb -kāmākṣātantram -kāmākṣātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria