Declension table of ?kāmākṣā

Deva

FeminineSingularDualPlural
Nominativekāmākṣā kāmākṣe kāmākṣāḥ
Vocativekāmākṣe kāmākṣe kāmākṣāḥ
Accusativekāmākṣām kāmākṣe kāmākṣāḥ
Instrumentalkāmākṣayā kāmākṣābhyām kāmākṣābhiḥ
Dativekāmākṣāyai kāmākṣābhyām kāmākṣābhyaḥ
Ablativekāmākṣāyāḥ kāmākṣābhyām kāmākṣābhyaḥ
Genitivekāmākṣāyāḥ kāmākṣayoḥ kāmākṣāṇām
Locativekāmākṣāyām kāmākṣayoḥ kāmākṣāsu

Adverb -kāmākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria