Declension table of ?kāmāgāyinī

Deva

FeminineSingularDualPlural
Nominativekāmāgāyinī kāmāgāyinyau kāmāgāyinyaḥ
Vocativekāmāgāyini kāmāgāyinyau kāmāgāyinyaḥ
Accusativekāmāgāyinīm kāmāgāyinyau kāmāgāyinīḥ
Instrumentalkāmāgāyinyā kāmāgāyinībhyām kāmāgāyinībhiḥ
Dativekāmāgāyinyai kāmāgāyinībhyām kāmāgāyinībhyaḥ
Ablativekāmāgāyinyāḥ kāmāgāyinībhyām kāmāgāyinībhyaḥ
Genitivekāmāgāyinyāḥ kāmāgāyinyoḥ kāmāgāyinīnām
Locativekāmāgāyinyām kāmāgāyinyoḥ kāmāgāyinīṣu

Compound kāmāgāyini - kāmāgāyinī -

Adverb -kāmāgāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria