Declension table of ?kāmāṅgā

Deva

FeminineSingularDualPlural
Nominativekāmāṅgā kāmāṅge kāmāṅgāḥ
Vocativekāmāṅge kāmāṅge kāmāṅgāḥ
Accusativekāmāṅgām kāmāṅge kāmāṅgāḥ
Instrumentalkāmāṅgayā kāmāṅgābhyām kāmāṅgābhiḥ
Dativekāmāṅgāyai kāmāṅgābhyām kāmāṅgābhyaḥ
Ablativekāmāṅgāyāḥ kāmāṅgābhyām kāmāṅgābhyaḥ
Genitivekāmāṅgāyāḥ kāmāṅgayoḥ kāmāṅgānām
Locativekāmāṅgāyām kāmāṅgayoḥ kāmāṅgāsu

Adverb -kāmāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria