Declension table of ?kāmādhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativekāmādhiṣṭhitā kāmādhiṣṭhite kāmādhiṣṭhitāḥ
Vocativekāmādhiṣṭhite kāmādhiṣṭhite kāmādhiṣṭhitāḥ
Accusativekāmādhiṣṭhitām kāmādhiṣṭhite kāmādhiṣṭhitāḥ
Instrumentalkāmādhiṣṭhitayā kāmādhiṣṭhitābhyām kāmādhiṣṭhitābhiḥ
Dativekāmādhiṣṭhitāyai kāmādhiṣṭhitābhyām kāmādhiṣṭhitābhyaḥ
Ablativekāmādhiṣṭhitāyāḥ kāmādhiṣṭhitābhyām kāmādhiṣṭhitābhyaḥ
Genitivekāmādhiṣṭhitāyāḥ kāmādhiṣṭhitayoḥ kāmādhiṣṭhitānām
Locativekāmādhiṣṭhitāyām kāmādhiṣṭhitayoḥ kāmādhiṣṭhitāsu

Adverb -kāmādhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria