Declension table of ?kāmādhiṣṭhita

Deva

NeuterSingularDualPlural
Nominativekāmādhiṣṭhitam kāmādhiṣṭhite kāmādhiṣṭhitāni
Vocativekāmādhiṣṭhita kāmādhiṣṭhite kāmādhiṣṭhitāni
Accusativekāmādhiṣṭhitam kāmādhiṣṭhite kāmādhiṣṭhitāni
Instrumentalkāmādhiṣṭhitena kāmādhiṣṭhitābhyām kāmādhiṣṭhitaiḥ
Dativekāmādhiṣṭhitāya kāmādhiṣṭhitābhyām kāmādhiṣṭhitebhyaḥ
Ablativekāmādhiṣṭhitāt kāmādhiṣṭhitābhyām kāmādhiṣṭhitebhyaḥ
Genitivekāmādhiṣṭhitasya kāmādhiṣṭhitayoḥ kāmādhiṣṭhitānām
Locativekāmādhiṣṭhite kāmādhiṣṭhitayoḥ kāmādhiṣṭhiteṣu

Compound kāmādhiṣṭhita -

Adverb -kāmādhiṣṭhitam -kāmādhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria