Declension table of ?kāmābhikāmā

Deva

FeminineSingularDualPlural
Nominativekāmābhikāmā kāmābhikāme kāmābhikāmāḥ
Vocativekāmābhikāme kāmābhikāme kāmābhikāmāḥ
Accusativekāmābhikāmām kāmābhikāme kāmābhikāmāḥ
Instrumentalkāmābhikāmayā kāmābhikāmābhyām kāmābhikāmābhiḥ
Dativekāmābhikāmāyai kāmābhikāmābhyām kāmābhikāmābhyaḥ
Ablativekāmābhikāmāyāḥ kāmābhikāmābhyām kāmābhikāmābhyaḥ
Genitivekāmābhikāmāyāḥ kāmābhikāmayoḥ kāmābhikāmānām
Locativekāmābhikāmāyām kāmābhikāmayoḥ kāmābhikāmāsu

Adverb -kāmābhikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria