Declension table of ?kāmābhikāma

Deva

NeuterSingularDualPlural
Nominativekāmābhikāmam kāmābhikāme kāmābhikāmāni
Vocativekāmābhikāma kāmābhikāme kāmābhikāmāni
Accusativekāmābhikāmam kāmābhikāme kāmābhikāmāni
Instrumentalkāmābhikāmena kāmābhikāmābhyām kāmābhikāmaiḥ
Dativekāmābhikāmāya kāmābhikāmābhyām kāmābhikāmebhyaḥ
Ablativekāmābhikāmāt kāmābhikāmābhyām kāmābhikāmebhyaḥ
Genitivekāmābhikāmasya kāmābhikāmayoḥ kāmābhikāmānām
Locativekāmābhikāme kāmābhikāmayoḥ kāmābhikāmeṣu

Compound kāmābhikāma -

Adverb -kāmābhikāmam -kāmābhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria