Declension table of ?kāmābhikāma

Deva

MasculineSingularDualPlural
Nominativekāmābhikāmaḥ kāmābhikāmau kāmābhikāmāḥ
Vocativekāmābhikāma kāmābhikāmau kāmābhikāmāḥ
Accusativekāmābhikāmam kāmābhikāmau kāmābhikāmān
Instrumentalkāmābhikāmena kāmābhikāmābhyām kāmābhikāmaiḥ kāmābhikāmebhiḥ
Dativekāmābhikāmāya kāmābhikāmābhyām kāmābhikāmebhyaḥ
Ablativekāmābhikāmāt kāmābhikāmābhyām kāmābhikāmebhyaḥ
Genitivekāmābhikāmasya kāmābhikāmayoḥ kāmābhikāmānām
Locativekāmābhikāme kāmābhikāmayoḥ kāmābhikāmeṣu

Compound kāmābhikāma -

Adverb -kāmābhikāmam -kāmābhikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria