Declension table of ?kāmaṭhaka

Deva

MasculineSingularDualPlural
Nominativekāmaṭhakaḥ kāmaṭhakau kāmaṭhakāḥ
Vocativekāmaṭhaka kāmaṭhakau kāmaṭhakāḥ
Accusativekāmaṭhakam kāmaṭhakau kāmaṭhakān
Instrumentalkāmaṭhakena kāmaṭhakābhyām kāmaṭhakaiḥ kāmaṭhakebhiḥ
Dativekāmaṭhakāya kāmaṭhakābhyām kāmaṭhakebhyaḥ
Ablativekāmaṭhakāt kāmaṭhakābhyām kāmaṭhakebhyaḥ
Genitivekāmaṭhakasya kāmaṭhakayoḥ kāmaṭhakānām
Locativekāmaṭhake kāmaṭhakayoḥ kāmaṭhakeṣu

Compound kāmaṭhaka -

Adverb -kāmaṭhakam -kāmaṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria