Declension table of ?kāmaṭha

Deva

NeuterSingularDualPlural
Nominativekāmaṭham kāmaṭhe kāmaṭhāni
Vocativekāmaṭha kāmaṭhe kāmaṭhāni
Accusativekāmaṭham kāmaṭhe kāmaṭhāni
Instrumentalkāmaṭhena kāmaṭhābhyām kāmaṭhaiḥ
Dativekāmaṭhāya kāmaṭhābhyām kāmaṭhebhyaḥ
Ablativekāmaṭhāt kāmaṭhābhyām kāmaṭhebhyaḥ
Genitivekāmaṭhasya kāmaṭhayoḥ kāmaṭhānām
Locativekāmaṭhe kāmaṭhayoḥ kāmaṭheṣu

Compound kāmaṭha -

Adverb -kāmaṭham -kāmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria