Declension table of ?kāmaṇḍaleyī

Deva

FeminineSingularDualPlural
Nominativekāmaṇḍaleyī kāmaṇḍaleyyau kāmaṇḍaleyyaḥ
Vocativekāmaṇḍaleyi kāmaṇḍaleyyau kāmaṇḍaleyyaḥ
Accusativekāmaṇḍaleyīm kāmaṇḍaleyyau kāmaṇḍaleyīḥ
Instrumentalkāmaṇḍaleyyā kāmaṇḍaleyībhyām kāmaṇḍaleyībhiḥ
Dativekāmaṇḍaleyyai kāmaṇḍaleyībhyām kāmaṇḍaleyībhyaḥ
Ablativekāmaṇḍaleyyāḥ kāmaṇḍaleyībhyām kāmaṇḍaleyībhyaḥ
Genitivekāmaṇḍaleyyāḥ kāmaṇḍaleyyoḥ kāmaṇḍaleyīnām
Locativekāmaṇḍaleyyām kāmaṇḍaleyyoḥ kāmaṇḍaleyīṣu

Compound kāmaṇḍaleyi - kāmaṇḍaleyī -

Adverb -kāmaṇḍaleyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria