Declension table of ?kāmaṇḍalavā

Deva

FeminineSingularDualPlural
Nominativekāmaṇḍalavā kāmaṇḍalave kāmaṇḍalavāḥ
Vocativekāmaṇḍalave kāmaṇḍalave kāmaṇḍalavāḥ
Accusativekāmaṇḍalavām kāmaṇḍalave kāmaṇḍalavāḥ
Instrumentalkāmaṇḍalavayā kāmaṇḍalavābhyām kāmaṇḍalavābhiḥ
Dativekāmaṇḍalavāyai kāmaṇḍalavābhyām kāmaṇḍalavābhyaḥ
Ablativekāmaṇḍalavāyāḥ kāmaṇḍalavābhyām kāmaṇḍalavābhyaḥ
Genitivekāmaṇḍalavāyāḥ kāmaṇḍalavayoḥ kāmaṇḍalavānām
Locativekāmaṇḍalavāyām kāmaṇḍalavayoḥ kāmaṇḍalavāsu

Adverb -kāmaṇḍalavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria