Declension table of ?kāmaṇḍalava

Deva

NeuterSingularDualPlural
Nominativekāmaṇḍalavam kāmaṇḍalave kāmaṇḍalavāni
Vocativekāmaṇḍalava kāmaṇḍalave kāmaṇḍalavāni
Accusativekāmaṇḍalavam kāmaṇḍalave kāmaṇḍalavāni
Instrumentalkāmaṇḍalavena kāmaṇḍalavābhyām kāmaṇḍalavaiḥ
Dativekāmaṇḍalavāya kāmaṇḍalavābhyām kāmaṇḍalavebhyaḥ
Ablativekāmaṇḍalavāt kāmaṇḍalavābhyām kāmaṇḍalavebhyaḥ
Genitivekāmaṇḍalavasya kāmaṇḍalavayoḥ kāmaṇḍalavānām
Locativekāmaṇḍalave kāmaṇḍalavayoḥ kāmaṇḍalaveṣu

Compound kāmaṇḍalava -

Adverb -kāmaṇḍalavam -kāmaṇḍalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria