Declension table of ?kāmaṇḍalava

Deva

MasculineSingularDualPlural
Nominativekāmaṇḍalavaḥ kāmaṇḍalavau kāmaṇḍalavāḥ
Vocativekāmaṇḍalava kāmaṇḍalavau kāmaṇḍalavāḥ
Accusativekāmaṇḍalavam kāmaṇḍalavau kāmaṇḍalavān
Instrumentalkāmaṇḍalavena kāmaṇḍalavābhyām kāmaṇḍalavaiḥ kāmaṇḍalavebhiḥ
Dativekāmaṇḍalavāya kāmaṇḍalavābhyām kāmaṇḍalavebhyaḥ
Ablativekāmaṇḍalavāt kāmaṇḍalavābhyām kāmaṇḍalavebhyaḥ
Genitivekāmaṇḍalavasya kāmaṇḍalavayoḥ kāmaṇḍalavānām
Locativekāmaṇḍalave kāmaṇḍalavayoḥ kāmaṇḍalaveṣu

Compound kāmaṇḍalava -

Adverb -kāmaṇḍalavam -kāmaṇḍalavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria