Declension table of ?kāmaṅgāminī

Deva

FeminineSingularDualPlural
Nominativekāmaṅgāminī kāmaṅgāminyau kāmaṅgāminyaḥ
Vocativekāmaṅgāmini kāmaṅgāminyau kāmaṅgāminyaḥ
Accusativekāmaṅgāminīm kāmaṅgāminyau kāmaṅgāminīḥ
Instrumentalkāmaṅgāminyā kāmaṅgāminībhyām kāmaṅgāminībhiḥ
Dativekāmaṅgāminyai kāmaṅgāminībhyām kāmaṅgāminībhyaḥ
Ablativekāmaṅgāminyāḥ kāmaṅgāminībhyām kāmaṅgāminībhyaḥ
Genitivekāmaṅgāminyāḥ kāmaṅgāminyoḥ kāmaṅgāminīnām
Locativekāmaṅgāminyām kāmaṅgāminyoḥ kāmaṅgāminīṣu

Compound kāmaṅgāmini - kāmaṅgāminī -

Adverb -kāmaṅgāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria