Declension table of ?kālyupaniṣad

Deva

FeminineSingularDualPlural
Nominativekālyupaniṣat kālyupaniṣadau kālyupaniṣadaḥ
Vocativekālyupaniṣat kālyupaniṣadau kālyupaniṣadaḥ
Accusativekālyupaniṣadam kālyupaniṣadau kālyupaniṣadaḥ
Instrumentalkālyupaniṣadā kālyupaniṣadbhyām kālyupaniṣadbhiḥ
Dativekālyupaniṣade kālyupaniṣadbhyām kālyupaniṣadbhyaḥ
Ablativekālyupaniṣadaḥ kālyupaniṣadbhyām kālyupaniṣadbhyaḥ
Genitivekālyupaniṣadaḥ kālyupaniṣadoḥ kālyupaniṣadām
Locativekālyupaniṣadi kālyupaniṣadoḥ kālyupaniṣatsu

Compound kālyupaniṣat -

Adverb -kālyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria