Declension table of ?kālyāṇaka

Deva

NeuterSingularDualPlural
Nominativekālyāṇakam kālyāṇake kālyāṇakāni
Vocativekālyāṇaka kālyāṇake kālyāṇakāni
Accusativekālyāṇakam kālyāṇake kālyāṇakāni
Instrumentalkālyāṇakena kālyāṇakābhyām kālyāṇakaiḥ
Dativekālyāṇakāya kālyāṇakābhyām kālyāṇakebhyaḥ
Ablativekālyāṇakāt kālyāṇakābhyām kālyāṇakebhyaḥ
Genitivekālyāṇakasya kālyāṇakayoḥ kālyāṇakānām
Locativekālyāṇake kālyāṇakayoḥ kālyāṇakeṣu

Compound kālyāṇaka -

Adverb -kālyāṇakam -kālyāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria