Declension table of ?kālvālīkṛtā

Deva

FeminineSingularDualPlural
Nominativekālvālīkṛtā kālvālīkṛte kālvālīkṛtāḥ
Vocativekālvālīkṛte kālvālīkṛte kālvālīkṛtāḥ
Accusativekālvālīkṛtām kālvālīkṛte kālvālīkṛtāḥ
Instrumentalkālvālīkṛtayā kālvālīkṛtābhyām kālvālīkṛtābhiḥ
Dativekālvālīkṛtāyai kālvālīkṛtābhyām kālvālīkṛtābhyaḥ
Ablativekālvālīkṛtāyāḥ kālvālīkṛtābhyām kālvālīkṛtābhyaḥ
Genitivekālvālīkṛtāyāḥ kālvālīkṛtayoḥ kālvālīkṛtānām
Locativekālvālīkṛtāyām kālvālīkṛtayoḥ kālvālīkṛtāsu

Adverb -kālvālīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria