Declension table of ?kālvālīkṛta

Deva

NeuterSingularDualPlural
Nominativekālvālīkṛtam kālvālīkṛte kālvālīkṛtāni
Vocativekālvālīkṛta kālvālīkṛte kālvālīkṛtāni
Accusativekālvālīkṛtam kālvālīkṛte kālvālīkṛtāni
Instrumentalkālvālīkṛtena kālvālīkṛtābhyām kālvālīkṛtaiḥ
Dativekālvālīkṛtāya kālvālīkṛtābhyām kālvālīkṛtebhyaḥ
Ablativekālvālīkṛtāt kālvālīkṛtābhyām kālvālīkṛtebhyaḥ
Genitivekālvālīkṛtasya kālvālīkṛtayoḥ kālvālīkṛtānām
Locativekālvālīkṛte kālvālīkṛtayoḥ kālvālīkṛteṣu

Compound kālvālīkṛta -

Adverb -kālvālīkṛtam -kālvālīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria