Declension table of ?kālpya

Deva

NeuterSingularDualPlural
Nominativekālpyam kālpye kālpyāni
Vocativekālpya kālpye kālpyāni
Accusativekālpyam kālpye kālpyāni
Instrumentalkālpyena kālpyābhyām kālpyaiḥ
Dativekālpyāya kālpyābhyām kālpyebhyaḥ
Ablativekālpyāt kālpyābhyām kālpyebhyaḥ
Genitivekālpyasya kālpyayoḥ kālpyānām
Locativekālpye kālpyayoḥ kālpyeṣu

Compound kālpya -

Adverb -kālpyam -kālpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria