Declension table of ?kālottaraśaivaśāstra

Deva

NeuterSingularDualPlural
Nominativekālottaraśaivaśāstram kālottaraśaivaśāstre kālottaraśaivaśāstrāṇi
Vocativekālottaraśaivaśāstra kālottaraśaivaśāstre kālottaraśaivaśāstrāṇi
Accusativekālottaraśaivaśāstram kālottaraśaivaśāstre kālottaraśaivaśāstrāṇi
Instrumentalkālottaraśaivaśāstreṇa kālottaraśaivaśāstrābhyām kālottaraśaivaśāstraiḥ
Dativekālottaraśaivaśāstrāya kālottaraśaivaśāstrābhyām kālottaraśaivaśāstrebhyaḥ
Ablativekālottaraśaivaśāstrāt kālottaraśaivaśāstrābhyām kālottaraśaivaśāstrebhyaḥ
Genitivekālottaraśaivaśāstrasya kālottaraśaivaśāstrayoḥ kālottaraśaivaśāstrāṇām
Locativekālottaraśaivaśāstre kālottaraśaivaśāstrayoḥ kālottaraśaivaśāstreṣu

Compound kālottaraśaivaśāstra -

Adverb -kālottaraśaivaśāstram -kālottaraśaivaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria