Declension table of ?kāliyajit

Deva

MasculineSingularDualPlural
Nominativekāliyajit kāliyajitau kāliyajitaḥ
Vocativekāliyajit kāliyajitau kāliyajitaḥ
Accusativekāliyajitam kāliyajitau kāliyajitaḥ
Instrumentalkāliyajitā kāliyajidbhyām kāliyajidbhiḥ
Dativekāliyajite kāliyajidbhyām kāliyajidbhyaḥ
Ablativekāliyajitaḥ kāliyajidbhyām kāliyajidbhyaḥ
Genitivekāliyajitaḥ kāliyajitoḥ kāliyajitām
Locativekāliyajiti kāliyajitoḥ kāliyajitsu

Compound kāliyajit -

Adverb -kāliyajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria