Declension table of ?kālivya

Deva

NeuterSingularDualPlural
Nominativekālivyam kālivye kālivyāni
Vocativekālivya kālivye kālivyāni
Accusativekālivyam kālivye kālivyāni
Instrumentalkālivyena kālivyābhyām kālivyaiḥ
Dativekālivyāya kālivyābhyām kālivyebhyaḥ
Ablativekālivyāt kālivyābhyām kālivyebhyaḥ
Genitivekālivyasya kālivyayoḥ kālivyānām
Locativekālivye kālivyayoḥ kālivyeṣu

Compound kālivya -

Adverb -kālivyam -kālivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria