Declension table of ?kālivya

Deva

MasculineSingularDualPlural
Nominativekālivyaḥ kālivyau kālivyāḥ
Vocativekālivya kālivyau kālivyāḥ
Accusativekālivyam kālivyau kālivyān
Instrumentalkālivyena kālivyābhyām kālivyaiḥ kālivyebhiḥ
Dativekālivyāya kālivyābhyām kālivyebhyaḥ
Ablativekālivyāt kālivyābhyām kālivyebhyaḥ
Genitivekālivyasya kālivyayoḥ kālivyānām
Locativekālivye kālivyayoḥ kālivyeṣu

Compound kālivya -

Adverb -kālivyam -kālivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria