Declension table of ?kālikācārya

Deva

MasculineSingularDualPlural
Nominativekālikācāryaḥ kālikācāryau kālikācāryāḥ
Vocativekālikācārya kālikācāryau kālikācāryāḥ
Accusativekālikācāryam kālikācāryau kālikācāryān
Instrumentalkālikācāryeṇa kālikācāryābhyām kālikācāryaiḥ kālikācāryebhiḥ
Dativekālikācāryāya kālikācāryābhyām kālikācāryebhyaḥ
Ablativekālikācāryāt kālikācāryābhyām kālikācāryebhyaḥ
Genitivekālikācāryasya kālikācāryayoḥ kālikācāryāṇām
Locativekālikācārye kālikācāryayoḥ kālikācāryeṣu

Compound kālikācārya -

Adverb -kālikācāryam -kālikācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria